B 321-16 Bhāminīvilāsa
Manuscript culture infobox
Filmed in: B 321/16
Title: Bhāminīvilāsa
Dimensions: 22.2 x 9.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6502
Remarks:
Reel No. B 321-16
Title Bhāminīvilāsa
Author Jagannātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.2 x 9.8cm
Folios 16
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. vi. and in the lower right-hand margin under the word rāmaḥ
Date of Copying
Place of Deposit NAK
Accession No. 5/6502
Manuscript Features
The last folio is missing.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
digaṃte śrūyaṃte madamalinagaṃḍāḥ karaṭinaḥ
kariṇyaḥ kāruṇyāspadam asamaśīlāḥ khalu mṛgāḥ ||
idānīṃ llokesminn anupamaśikhānāṃ punar ayaṃ
nakhānāṃ pāṇḍityaṃ praka ⟪duka⟫yatu kasmin mṛgapatiḥ || 1 || (fol.1v1‒3)
«Sub-colophons»
iti śrīpaṇḍitarājajagannāthaviracite prāstāvibhāminīvilāse prathamavilāsaḥ || || (fol.8r8‒9)
iti śrīpaṃḍitarājajagannāthaviracite bhāminīvilāse śṛṃgāre dvitīyo vilāsaḥ || || cha || (fol.13v7‒8)
iti śrīpaṇḍitarājajagannāthaviracite bhāminīvilāse karuṇārase tṛtīyo vilāsaḥ || || 3 || || (fol.15r3)
End
capalā jaladacyutā latā vā tarusukhyād iti saṃśaye nimagnaḥ |
guruniścasitaiḥ kapirmanīṣī niraṇaiṣīd atha tāṃ viyoginīti ||
bhūtirnīca[gṛheṣu viprasadane dāridyakolāha]lo nāśo haṃta
(fol. 16v10‒12)
Microfilm Details
Reel No. B 321/16
Date of Filming 12-07-1972
Exposures 19
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 17-09-2010