B 321-16 Bhāminīvilāsa

Manuscript culture infobox

Filmed in: B 321/16
Title: Bhāminīvilāsa
Dimensions: 22.2 x 9.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6502
Remarks:


Reel No. B 321-16

Title Bhāminīvilāsa

Author Jagannātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.2 x 9.8cm

Folios 16

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. vi. and in the lower right-hand margin under the word rāmaḥ

Date of Copying

Place of Deposit NAK

Accession No. 5/6502

Manuscript Features

The last folio is missing.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

digaṃte śrūyaṃte madamalinagaṃḍāḥ karaṭinaḥ

kariṇyaḥ kāruṇyāspadam asamaśīlāḥ khalu mṛgāḥ ||

idānīṃ llokesminn anupamaśikhānāṃ punar ayaṃ

nakhānāṃ pāṇḍityaṃ praka ⟪duka⟫yatu kasmin mṛgapatiḥ || 1 || (fol.1v1‒3)


«Sub-colophons»

iti śrīpaṇḍitarājajagannāthaviracite prāstāvibhāminīvilāse prathamavilāsaḥ || || (fol.8r8‒9)

iti śrīpaṃḍitarājajagannāthaviracite bhāminīvilāse śṛṃgāre dvitīyo vilāsaḥ || || cha || (fol.13v7‒8)

iti śrīpaṇḍitarājajagannāthaviracite bhāminīvilāse karuṇārase tṛtīyo vilāsaḥ || || 3 || || (fol.15r3)


End

capalā jaladacyutā latā vā tarusukhyād iti saṃśaye nimagnaḥ |

guruniścasitaiḥ kapirmanīṣī niraṇaiṣīd atha tāṃ viyoginīti ||

bhūtirnīca[gṛheṣu viprasadane dāridyakolāha]lo nāśo haṃta

(fol. 16v10‒12)


Microfilm Details

Reel No. B 321/16

Date of Filming 12-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 17-09-2010